Hare Krishna Hare Rama

Daily prayers, choose the language you would like to read using above button.

Mangala Ārati • Prayers & Verses

A curated hero section featuring Gurvāṣṭaka (1–8), Śrī Nṛsiṁha & Tulasī prayers, Śikṣāṣṭaka (1–8), and the ten offences to avoid while chanting.

Read the Prayers
Śrī Śrī Gurvāṣṭaka (1–8)
(1) samsara-davanala-lidha-loka tranaya karunya-ghanaghanatvam praptasya kalyana-gunarnavasya vande guroh sri-caranaravindam (2) mahaprabhoh kirtana-nritya-gita vaditra-madyan-manaso rasena romanca -kampasru-taranga-bhajo vande guroh sri-caranaravindam (3) sri-vigraharadhana-nitya-nana sringara-tan-mandira-marjanadau yuktasya bhaktams ca niyunjato ’pi vande guroh sri-caranaravindam (4) catur-vidha-śrī-bhagavat-prasāda svādv-anna-tṛptān hari-bhakta-saṅghān kṛtvāiva tṛptiṁ bhajataḥ sadāiva vande guroḥ śrī-caraṇāravindam (5) śrī-rādhikā-mādhavayor apāra mādhurya-līlā guṇa-rūpa-nāmnām prati-kṣaṇāsvādana-lolupasya vande guroḥ śrī-caraṇāravindam (6) nikunja-yūno rati-keli-siddhyai yā yālibhir yuktir apekṣaṇīyā tatrāti-dakṣyād ati-vallabhasya vande guroḥ śrī-caraṇāravindam (7) sākṣād-dharitvena samasta-śāstrair uktas tathā bhāvyata eva sādbhih kintu prabhor yaḥ priya eva tasya vande guroḥ śrī-caraṇāravindam (8) yasya prasādād bhagavat-prasādo yasyāprasādān na gatiḥ kuto ’pi dhyāyan stuvaṁs tasya yaśas tri-sandhyaṁ vande guroḥ śrī-caraṇāravindam
Pranāmas & Chants
nama oṁ viṣṇu-pādāya kṛṣṇa-preṣṭhāya bhū-tale śrīmate bhaktivedānta-svāmin iti nāmine namas te sārasvate deve gaura-vāṇī-pracāriṇe nirviśeṣa-śūnyavādi-paścātya-deśa-tāriṇe Jaya Śrī-kṛṣṇa-caitanya prabhu-nityānanda śrī-advaita gadādhara śrīvāsādi-gaura-bhakta-vṛnda
Śrī Nṛsiṁha Praṇāma
namas te narasiṁhāya prahlādāhlāda-dāyine hiraṇyakaśipor vakṣaḥ-śilā-ṭaṅka-nakhalaye ito nṛsiṁhaḥ parato nṛsiṁho yato yato yāmi tato nṛsiṁhaḥ bahir nṛsiṁho hṛdaye nṛsiṁho nṛsiṁham adhiṁ śaraṇaṁ prapadye tava kara-kamala-vare nakham adbhuta-śṛṅgam dalita-hiraṇyakaśipu-tanu-bhṛṅgam keśava dhṛta-narahari-rūpa jaya jagadīśa hare
Śrī Tulasī Pranāma & Ārati
vṛndāyai tulasī-devyai priyāyai keśavasya ca kṛṣṇa-bhakti-prade devi satya vatyai namo namaḥ (Ārati) (1) namo namah tulasī kṛṣṇa-preyasi namo namah rādhā-kṛṣṇa-sevā pābo ei abhilāśī (2) ye tomāra śaraṇa loy, tārā vāñchā pūrṇa hoy kṛpā kori’ koro tāre vṛndāvana-vāsī (3) mora ei abhilāśā, vilāsa kunje dio vāsā nayane heribo sadā yugala-rūpa-rāśi (4) ei nivedana dharā, sakhīr anugata koro seva-adhikāra diye koro nija dāsī (5) dīna kṛṣṇa-dāse koy, ei yena mora hoy śrī-rādhā-govinda-preme sadā yena bhāsi Śrī Tulasī Pradakṣiṇā Mantra yāni kāni ca pāpāni brahma-hatyādinī ca tāni tāni praṇaśyanti pradakṣiṇāḥ pade pade
Śrī Śikṣāṣṭaka (1–8)
(1) cheto-darpaṇa-mārjanam bhava-mahā-dāvāgni-nirvāpaṇam śreyaḥ-kairava-candrikā-vitaraṇam vidyā-vadhū-jīvanam ānandāmbudhi-vardhanam prati-padaṁ pūrṇāmṛtāsvādanaṁ sarvātma-snapanaṁ paraṁ vijayate śrī-kṛṣṇa-saṅkīrtanam (2) nāmnām akāri bahudhā nija-sarva-śaktis tatrārpitā niyamitāḥ smaraṇe na kālaḥ etādṛśī tava kṛpā bhagavan mamāpi durdaivam īdṛśam ihājani nānurāgaḥ (3) tṛṇād api sunīcena taror api sahiṣṇunā amāninā mānadena kīrtanīyaḥ sadā hariḥ (4) na dhanaṁ na janaṁ na sundarīṁ kavitāṁ vā jagad-īśa kāmaye mama janmani janmanīśvare bhavatād bhaktir ahaitukī tvayi (5) ayi nanda-tanuja kiṅkaram patitaṁ māṁ viśame bhavāmbudhau kṛpayā tava pāda-paṅkaja- sthita-dhūli-sadṛśaṁ vicintaya (6) nayanaṁ galad-aśru-dhāraya vadanam gadgada-ruddhayā girā pulakair nicitaṁ vapuḥ kadā tava nāma-grahaṇe bhaviṣyati (7) yūgāyitaṁ nimeṣeṇa cakṣuṣā pravṛśāyitam śūnyāyitaṁ jagat sarvaṁ govinda-virahena me (8) āśliṣya vā pāda-ratāṁ pinaṣṭu māṁ adarśanaṁ marma-hataṁ karotu vā yathā tathā vā vidadhātu lampaṭo mat-prāṇa-nāthas tu sa eva nāparaḥ
Ten Offences to Avoid while Chanting
  1. To blaspheme the devotees who dedicate their lives to propagating the holy name of the Lord.
  2. To consider names of demigods like Śiva or Brahmā equal to or independent of the name of Viṣṇu.
  3. To disobey the orders of the spiritual master.
  4. To blaspheme Vedic scriptures or scriptures in pursuance of the Vedic version.
  5. To consider the glories of chanting Hare Kṛṣṇa to be imaginary.
  6. To give interpretations to the holy name of the Lord.
  7. To commit sinful activities on the strength of the holy name.
  8. To consider chanting Hare Kṛṣṇa one of the auspicious ritualistic activities (karma-kāṇḍa).
  9. To instruct a faithless person about the glories of the holy name.
  10. To lack faith in the holy name and maintain material attachments, or be inattentive while chanting.

“Every devotee who claims to be Vaiṣṇava must guard against these offences to quickly achieve the desired success — Kṛṣṇa Prema.”

Closing Benediction
Let us offer our humble obeisances to all the Vaiṣṇava devotees of the Lord, who are like desire trees, full of compassion for the fallen conditioned souls. vañcha-kalpatarubhyaś ca kṛpā-sindhubhya eva ca patitānāṁ pāvanebhyo vaiṣṇavebhyo namo namaḥ

🚀 Let’s Connect

Book a meeting to schedule time with me to talk devotionally.

📅 Schedule Your Meeting

About Me

I'm Srini, a passionate technologist and consultant who helps businesses and individuals transform ideas into powerful solutions. With expertise in data engineering, cloud architecture, and business strategy, I'm here to support your next big success. Let's collaborate and innovate together!